SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नुपदेश- मालाटी, ॥ १॥ अनेकान्यापन्मरणादिकानि कष्टानि, च पुनः रणमुखानि संग्राममुखे पतनानि, इंडियवशव- र्तिनः पुरुषा एतान्पदार्थाननुन्नवंति ॥ २७ ॥ ॥ मूलम् ॥–सद्देसु न रजिज्जा । रूवं दहुं पुणो न इस्किजा ॥ गंधे रसे अ फासे । अमुविन नजमिज मुगी ॥ २ ॥ व्याख्या-' सद्देसु इति' शब्देषु वीणास्त्रीगीतादिकेषु न रज्येन्न रक्तो नवेत, रूपं च्यादीनां शरीरावयवसौंदर्यं दृष्ट्वा पुनः पुना रागबुद्ध्या नेवेत न विलोकयेत्. गंधे कर्पूरादिसुगंधव्ये, रसे समीचीने शर्कराप्रमुखाणामास्वादे, स्पर्श सुकोमलशय्यादीनां, एतेष्वमूर्वितः सन मुनिः साधुः ‘नजमिजत्ति' धर्मविषये नद्यम कुर्यात्. ॥ मूलम् ॥–निहयाणि हयाणि य । इंदियाणि घाएहणं पयत्तेणं ॥ अहियो निहया। हियकजे पूयणिज्जाई ॥ ३५ ॥ व्याख्या- निहयाणि इति ' साधूनामिझ्यिाणि निहतानि वर्तते, रागषकरणाऽनावेन, अथ चेंशियाणि अहतान्यपि वर्तते, आकारदर्शनेन स्व. विषयग्रहणेन च, किंचिद् हतानि किंचिदहतानि, एतादृशानींश्यिागि, णमिति वाक्यालंकारे, घातयत वशीकुरुत प्रयत्नेन, अहितेऽ स्वकीयविषये रागषकरणरूपे 'निहयाई इति ' ई. ॥ १॥ ११ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy