________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो.
उपदेश नि नक्तपानानि रसो जिह्वारसस्तस्य गारवे 'गिो इति' गृो लोलुपः सन् ' मग्गति'
Ka वांगति, न तु यथाप्राप्तानीत्युक्तो रसगारवः ॥ २५॥ ॥
॥ मूलम् ॥-सुस्सूस सरीरं । सयणासणवाहणापसंगपरो ॥ सायागारवगुरुन। 5कस्स न देश अप्पाणं ॥ २६ ॥ व्याख्या-'सुस्सूसइत्ति ' शुश्रूषते स्नानादिना शरीरं, स्वशरीरशोन्नां करोतीत्यर्थः, शयनं सुकुमालशय्या, आसनं पादपीगदि, तेषां 'वाहणा इ.
ति' कारणं विना सेवन, तत्र प्रसंग आसक्तिः, तस्यां परस्तत्परः, एतादृशः सातागारवेJण गुरुको, गुरुरेव गुरुकः, दुःखस्यात्मानं न ददाति, आत्मनो दुःखं न ददातीत्यर्थः ॥ ६॥ - अश्यिधारमाह
॥ मूलम् ।।-तवकुल गयानंसो । पंडिच्चफंसणा अणिठपहो ॥ वसणाणि रणमुहाहि य । इंदियवसगा अणुहवंति ॥ २७ ॥ व्याख्या- तवकुल इति ' तपो हादशविधं, कु. ल पितृपक्षः, गया स्वशरीरशोना, एतेषां ब्रशो नाशो नवति, पांडित्यस्य चातुर्यस्य 'फंसणा इति' मलिनता, अनिष्टपथो महान् संसारमार्गस्तं वईयतीत्यर्थः, ' वसणाणि इति'
॥४
॥
For Private And Personal