________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
उपदेश-
1 ॥ ॥
तह तह इति ' तथा तथा सिांतस्य प्रत्यनीको ज्ञातव्यः, ज्ञाततत्वः स्वल्पश्रुतोऽपि मोद- मार्गाराधक इति नावः ॥ २३ ॥ अथ शहिगारवमाह
॥ मूलम् ॥-पवराई वचपायासपो-वगरणा एस विनवो मे || अवि य महाजणनेया । अहंति अह शढिगारविन ॥२॥ व्याख्या-'पवराई ति' प्रवराणि प्रधानानि वस्त्राणि पात्राणि आसनान्युपकरणानि, एतेषां इंच, इत्येवमादिरेषोऽयं मे मम विनवः सं. पत्तिर्वर्तते, अपिचेति पुनरर्थे समुच्चये वा, महाजनानां प्रधानलोकानां नेता नायकोऽस्मि, अहमेतादृशोऽस्मीति चिंतनेन झझिगारववान् कथ्यते. 'अह इति ' अथवा अप्राप्तामपि श. हिं यो वांति सोऽपि शहिगारववान् ॥ २४ ॥ अथ रसगारवमाह
॥ मूलम् ॥–अरसं विरसं खूई जहो-ववन्नं च निलिए भुत्तुं ॥ निक्षाणि पेसलाणि य । मग्ग रसगारवे गि-हो ॥ २५ ॥ व्याख्या-'अरसं इति ' अरसं रसेन रहितं, विरसं जीर्णोदनादि, लूदं वल्लादिकं यथापन्न निकायां भ्रमता यादृशं लब्धमेतादृशं नक्तं पानं च नोक्तुं न वांउति, स्रिग्धानि स्नेहयुक्तानि बहुघृतसहितानि पेशलानि पुष्टिकारीणि, एतादृशा
जा
For Private And Personal