________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी,
उपदेशन 'खणेण इति ' क्षणेन स्तोकवेलया निर्दहति ज्वालयति वनमिति संबंधः, एवममुना प्र-
J कारेण कषायपरिणतः कषायपरिणामे वर्तमान एतादृशो जीवः प्राणधारी तपः संयम दह॥२॥ ति ज्वालयति. समतैव चारित्रधर्ममूलमित्यर्थः ॥ ३२ ॥
॥ मूलम् ॥–परिणामवसेण पुणो । अहिन कणयरनव्व हुज खन ॥ तहवि ववहारमित्तेण । नन्न इमं जहा शूलं ॥३३॥ व्याख्या-'परिणामेति' परिणामवशेनेति, कषायस्य परिणामास्तीत्रमंदरूपविशेषास्तेषां वशेन पुनस्तपःसंयमयोरधिकः प्रचुरो वाऽयवा नतरो न्यूनः कयो नवति, कषायतीव्रपरिणामेन चारित्रस्यापि तीव्रतरहयो, मंदपरिणामेन तु मंदक्षय इत्यर्थः, 'तहवि ' तथापि ' ववहारमित्तेण' व्यवहारमात्रेण नएयते कथ्यते इमं यथा स्थू. लो बादरः कयो नवति तथा कथ्यते इत्यर्थः ॥ ३३ ॥
॥ मूलम् ॥–फरुसवयणेण दिसतवं । अहिरिकवंतो य इण मासतवं ॥ वरिसतवं सवमाणो । हण हणंतो अ सामन्नं ॥ ३४ ॥ व्याख्या-'फरुसेति' परुषवचनेन कठिनवचनेन गालिप्रदानादिना दिनतपस्तदिनकृतं तपःसंयमादिपुण्यं हंति दयं प्रापयति. 'अ.
॥ए॥
For Private And Personal