________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
POST
नपटेगर हिरिकवंतो इति' अत्यंतक्रोधेन जातिकुलमर्माणि नाषमाणो मासतपः क्षयं करोति. व्यव-
हारिकवचनमात्रमेतत्. शपमानस्तवेदमशुनं नूयादिति शापं ददानो वर्षतपो हंति कयं क॥३१॥ रोति. ' हणंतो इति ' यष्टिखजादिन्निः परेषां घातं कुर्वाणः श्रामण्यमाजन्मानुष्टितं चारित्रं
हंतीत्यर्थः ॥ ३ ॥
॥ मूलम् ॥-अह जीवियं निकिंत । हंतूण य संजमं मलं चिण ॥ जीवो पमाय. | बहुलो । परिप्रम जेण संसारे ॥ ३५ ॥ व्याख्या-'अह इति ' अप्रैतदनंतरं प्रमादेवैगुएयमाह-जीवितं संयमजीवितं निकंतति नित्ति, हत्वा संयम सप्तदशन्नेदं. यदुक्तं-पंचा. सविरमणं । पंचिंदियनिग्गहो कसायजन ॥ दंमत्तयस्स विरन । सतरसहा संजमो हो॥ ॥१॥ मलं पापकर्मलक्षणं चिनोति, कः? जीवः संसारी, कोहशो जीवः? प्राकृतत्वाबहु
लः प्रमादो यस्येति प्रमादपरवश इत्यर्थः, येन कारणेन प्रमादपरवशो जीवः संसारे परित्र- *मति परिभ्रमणं करोति. अतः प्रमादपरिदरणं विधेयमित्युपदेशः ॥ ३५ ॥
॥ मूलम् ।।-अकोसणतज्जगताम-पान अवमाणहीलणान अ॥ मुणिणो मुणियपर
॥२१॥
For Private And Personal