________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो,
उपदेश दमादिधर्मणि, ‘मा विसीअहत्ति' मा श्लयाचारा नवत? अयं तरतमयोगो वईमानधर्म-
र सामग्रीयोगः पुनरपि पुर्खनो वर्तते. ॥ ६५ ॥ ॥५६॥
॥ मूलम् ||-पंचिंदियत्तणं माणु-सत्तणं पायरियजणे सुकुलं । साहुसमागमसुणणा । सहहणारोगपवजा ॥ ५७ ॥ व्याख्या-पंचिंदियत्तणं इति' पंचेंश्यित्वं पंचेंश्यिजाति7 मत्त्वं दुर्लन्नं, पंचेंख्यित्वे लब्धेऽपि मानुष्यं मनुष्यावतारो दुर्लनो, मानुष्ये सत्यपि 'आयरियजणेत्ति ' आर्यदेशे मगधादिके नत्पत्तिलना, आर्यदेशोत्पत्तावपि सुकुलमुत्तमकुलं उर्लनं, सुकुलेऽपि साधुसमागमः साधुसंयोगो उर्लनः, साधुसंयोगेऽपि सूत्रश्रवणं उर्लनं, श्रव. णे लब्धऽपि श्रमानं उर्खन्नं, अक्षानेऽप्यारोग्यं नीरोगत्वं पुर्खन्नं, नीरोगत्वे सत्यपि प्रव्रज्यानहणं दुर्लनं ॥ १६ ॥
॥ मूलम् ॥—ानं संविलंतो । समिलतो बंधणाई सवाई ॥ देहटिइं मूअंतो । काय * कलुणं बहुं जीवो ॥६॥ व्याख्या-'आनं इति ' आयुः ' संविलंतोत्ति' संदेपयन, स
णि बंधनान्यंगोपांगादीनि श्लथयन् शिथिलीकुर्वन्, देह स्थिति कायावस्थां मुंचन, पश्चादं
॥५६१ ॥
७१
For Private And Personal