SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाट ॥५६॥ तकाले स धर्मरहितो ' जीवोत्ति' जीवः करुणं दीनस्वरं यथास्यात्तथा बहु ध्यायति, हा म- या धर्मो न कृत इति वहु शोचयतीत्यर्थः ॥ ६ ॥ ॥ मूलम् ॥-कंपि नचि तं सुछु । सुचरियं जद इमं बलं मनं । को नाम दढक्कारो । मरणेते मंदपुरमस्स ॥ ६ ॥ व्याख्या—'कंपित्ति' एकमपि नास्ति तत्सुष्टु समीचीन सुचरितं सम्यगाचरणं, 'जद इति ' यदिदमावरणं मम प्रबलं वर्तते; नामेति सन्नावनायां को इति' कः? ' दढक्कारोत्ति' आधारो नविष्यति मरणां ते मरणकाले मंदपुण्यस्य मे क आधारो नविष्यतीत्यर्थः ॥ ६ ॥ ॥ मूलम् ॥-सूल विसअदिविसूश्या । पाणियसबग्गिनिमेहिं च ॥ देहंतरिसंकमणं । करे जीवो मुहुत्तेरां ।। ६५ ।। व्याख्या—सूल इति ' शूलं कुतिशूलादि, विष विषप्रयोगः, अहिशब्देन सर्पविषं, विसूचिकाऽजीर्ण, पानीयशब्देन जलबुमनं 'सत्ति' शस्त्रप्रहारः 'अग्गित्ति' अग्निना ज्वलनं, संत्रमो नयस्नेहादिनालादरोधः, एतैः प्रकारैरयं जीवो दे. हांतरसंक्रमणं निनदेशे प्रवेशं करोति, परनवे यातीत्यर्थः, ' मुहुत्तेगंति ' मुहूर्नमध्ये. अति For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy