________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी.
उपदेश- ॥ मूलम् ॥-पाविज इह वसणं । जरोण तं बगलन असंतुति ॥ न य को सोणि-
Joयबलिं । करे वग्घेण देवाणं ॥ ६ ॥ व्याख्या-'पाविजशत्ति' कमां कुर्वन्नेतादृशः प्रा॥५६॥ णी हास्मिन् संसारे व्यसनं निंदारूपं कष्टं प्राप्यते जनेन लोकेन, लोकमध्ये इत्यर्थः, तं क.
मां कुर्वतमयं 'असंतुत्ति' असमर्थश्गगो वर्तते, इति लोकास्तमुपहतंति, यतः परेण पी. ड्यमानोऽप्ययं कमां करोति, अतोऽयमसमर्थोऽजापुत्रतुल्य इति लोका कणयंति, न च कोऽपि पुमान् शोणितेन रुधिरेण बलिदानं करोति. कस्य रुधिरेण ? ' वग्घेणत्ति ' व्याघ्रस्य रुधिरेण. केषां? देवानां. अतः कारणादसमर्थ एव हन्यते, न तु बलवानेति श्रुत्वा न कमां त्यजतीत्यर्थः ।। ६६ ।।
॥ मूलम् ।।-बच्चर खणणं जीवो । पित्तानिधानसिंन्निखोनेहिं ॥ नजमद मा वि. सीअह । तरतमजोगो श्मो फुलहो ॥ ६ ॥ व्याख्या- वञ्चत्ति' व्रजति गति 'खणे- गति' क्षणमध्ये अयं जीवः, पित्तं ' पित्तविकारः, अनिलो वायुः, धातुः, 'सिंन्नित्ति' श्लेम, तेषां कोना विकारास्तैः, पित्तादीनां बहुप्रकोपैरित्यर्थः, 'नजमदनि ' नद्यम कुरुत ?
॥५६॥
For Private And Personal