________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
नपदेश-
मालाटो.
॥ण
त्पादयंतीत्यर्थः ॥३१॥
॥ मूलम् ॥ -आरंजपायनिरया । लोइयरिसिणो तहा कुलिंगिय ॥ दुहन चुक्का न वरं । जीवंति दरिद्द जियलोए ॥ ६ ॥ व्याख्या-'आरंन्न इति ' आरंनः पृथिव्याद्युपमईः, पाकः पाकक्रिया, तयोनिरता आसक्ताः, एतादृशा लौकिका रुपयस्तापसादयः, 'उन इति' यतिधर्मादय च श्राधर्माद् धान्यामपि चुक्का इति' भ्रष्टाः, न वरं केवलं दरिशिणः संतो जीवंति जीवलोके संसारे ॥ ६ ॥
॥ मूलम् ॥-सवो न हिंसियवो । जहमहिपालो तहेव दगपालो ॥ न य अन्नयदाणवश्णा | जणोवमाणेण होयत्वं ॥ ६३ ॥ व्याख्या-'सवो इति' सर्वोऽपि जीवमात्रो न 'हिंसियवोति' न मारणीयः, यथा महीपालो राजा, तथोदकपालोऽपि रंकोऽपि शेयः, राजानमथ रंकं च समतया गणयति, एकमपि नो परान्नवतीत्यर्थः, न चाऽनयदानव्रतधारके-
साधुना जनाः समान्यलोकास्तेषामुपमानेन नवितव्यं, कृते प्रतिकृतं कुर्यादितिन्यायं नाचरंतीत्यर्थः ॥ ६३ ॥
॥५५या
3
क
For Private And Personal