________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥५०॥
अध्यमिति नावः ॥ इति जमालिसंबंध एकोनसप्ततितमः ॥ ६ ॥
॥ मूलम् ॥-इंदियकसायगारव-मएहिं सययं किलिठ परिणामो || कम्मघणमहाजालं । अणुसमयं बंध जीवो ।। ६० ॥ व्याख्या-इंदिअ इति ' इंख्यिाणि स्पर्शेश्यिादीनि, कषायाः क्रोधादयः, गारवशब्देन रससातडिंगारवत्रयं, मदा जात्यादयः, एतैः कारणजूतैः सततं निरंतरं क्लिष्टपरिणामो मलिनपरिणामो उष्टपरिणामे वर्तमानः, एतादृशः सत्रय जीवः संसारी, कर्माण्येव घना मेघास्तेषां महान् जालो महासमूहस्तमनुसमयं प्रतिसमय बनाति, कर्ममेघपटलेन ज्ञानचंमाबादयतीति नावः ॥ ६ ॥
॥ मूलम् ॥-परपरिवायविसाला । अणेगकंदप्प विसयत्नोगेहिं ।। संसारबा जीवा । अरविणोअं करंति एवं ॥ ३१ ॥ व्याख्या-' पर इति ' परपरिवादेन परावर्णवादेन वि. शालाः प्रचुरा इत्यर्थः, अनेकैरनेकप्रकारैः कंदर्प विषयत्नोगैः, कंदो हास्यादिकरणं, विषयाः शब्दादयस्तेषां लोगैरासेवनैः संसारस्थाः संसारवासिनो जीवाः 'अरइत्ति' परेषामरतिसमुत्पादको यो विनोदस्तं कुर्वति. एवममुना प्रकारेण परपरितापोत्पादनेन स्वात्मनः सुखमु.
॥५॥
For Private And Personal