SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपटेमा चेत्केनाप्युपायेन प्रबोधयामि तदा महत्फलं नवतीति विचार्येकदा पौरुषीमध्ये स्वाध्यायं कु- मालाट र वत्याः सुदर्शनासाध्याः शाटिकोपरि तेनैकोगारो निक्षिप्तः, शाटिकायां च त्रीणि विज्ञ॥५५॥ णि जातानि. तानि दृष्ट्वा सुदर्शनयोक्तं नो श्रावक किमिदं कृतं ? मदीयेयं शाटिका ज्वालि ता. ढंकेनोक्तं मैवं वद ? नगवन्मतमेतत, जगवता हि ज्वलितुमारब्धं ज्वलितमिति कथितं, नवतां तु समग्रज्वलनानंतरं ज्वलितमिति मतं. अतो मन्यस्व नगवचनं सत्यं. इति ढंकबुद्ध्या सुदर्शनयापि तत्सत्यमिति प्रतिपन्न; जमालिसमीपमागत्य कथयतिस्म, नगवाक्यं सत्य, नवन्मतं तु प्रत्यक्षणाऽसत्य; वमुक्तेऽपि कर्मवशतस्तेन न प्रतिपन्नं. पश्चात्सुदर्शनापि नगवत्समीपे समागत्य मिथ्यादुष्कृतं दत्वा चारित्रं प्रपाल्य केवलज्ञानमवाप्य मोदं जगाम. जमालिस्तु निह्नवः सन् बहुदिनानि कष्टं विधाय पंचदशदिवसान यावदनशनं विधाय विराधकत्वात्किल्विषदेवत्वेनोत्पन्नः, ततश्च्युत्वा स बहुकालं संसारपरित्रमणं करिष्यति. छं ॥५५॥ यथा जमालिना जिनवचनोबापनेन बहुलसंसारित्वं प्राप्तं, तथाऽन्योऽपि जिनाझाविराधकोऽ-8 मुत्र परत्र च निंदाउर्गतिनाजनं नवति, बहुसंसारं च परित्रमति. अतो जिनवचनं सत्यतया For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy