________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपटेमा चेत्केनाप्युपायेन प्रबोधयामि तदा महत्फलं नवतीति विचार्येकदा पौरुषीमध्ये स्वाध्यायं कु- मालाट
र वत्याः सुदर्शनासाध्याः शाटिकोपरि तेनैकोगारो निक्षिप्तः, शाटिकायां च त्रीणि विज्ञ॥५५॥ णि जातानि. तानि दृष्ट्वा सुदर्शनयोक्तं नो श्रावक किमिदं कृतं ? मदीयेयं शाटिका ज्वालि
ता. ढंकेनोक्तं मैवं वद ? नगवन्मतमेतत, जगवता हि ज्वलितुमारब्धं ज्वलितमिति कथितं, नवतां तु समग्रज्वलनानंतरं ज्वलितमिति मतं. अतो मन्यस्व नगवचनं सत्यं. इति ढंकबुद्ध्या सुदर्शनयापि तत्सत्यमिति प्रतिपन्न; जमालिसमीपमागत्य कथयतिस्म, नगवाक्यं सत्य, नवन्मतं तु प्रत्यक्षणाऽसत्य; वमुक्तेऽपि कर्मवशतस्तेन न प्रतिपन्नं. पश्चात्सुदर्शनापि नगवत्समीपे समागत्य मिथ्यादुष्कृतं दत्वा चारित्रं प्रपाल्य केवलज्ञानमवाप्य मोदं जगाम. जमालिस्तु निह्नवः सन् बहुदिनानि कष्टं विधाय पंचदशदिवसान यावदनशनं विधाय विराधकत्वात्किल्विषदेवत्वेनोत्पन्नः, ततश्च्युत्वा स बहुकालं संसारपरित्रमणं करिष्यति. छं ॥५५॥ यथा जमालिना जिनवचनोबापनेन बहुलसंसारित्वं प्राप्तं, तथाऽन्योऽपि जिनाझाविराधकोऽ-8 मुत्र परत्र च निंदाउर्गतिनाजनं नवति, बहुसंसारं च परित्रमति. अतो जिनवचनं सत्यतया
For Private And Personal