SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ ५॥ मीति पश्चाक्षालिता. पश्चाद् हितीयवारं रसवती निष्पाद्य सा तथैवाकारणार्थमागता, एवं - तृतीयवारमप्यागता, कश्रयामास च नो प्राणनाथ संध्या व्यतीता, अहमपि च क्षुधिता स्थितास्मि, तदा नंदिषेणेनोक्तं नो सुलोचने दशमप्रतिबोधनमंतरा नोजने मम नियमनंगो जायते, ततः कश्रमागचामि? तश्राडाकार्य हास्यमिषेण तयोक्तं यद्यद्य दशमः प्रतिवावं न प्रानोति, तदाद्य तत्स्याने यूयमेव नवतेति वेश्यावाक्यं श्रुत्वा नोगकर्मक्षयं च ज्ञात्वा तेन यतिवषं परिधाय धर्मलानो दत्तः, वेश्ययोक्तं हे स्वामिन् मया हास्येनैवोक्तमेतत्, मामेकाकिनी मुक्त्वा कथं गय? नंदिषेणेनोक्तं तव मम चैतावानेव संबंध इति कथयित्वा श्रीम- हावीरसमीपमागत्य तेन पुनश्चारित्रं गृहीतं, चारित्रं प्रपाल्य प्रांते चाऽनशनेन मृत्वा स दे. वत्वेनोत्पन्नः, एवं दशपूर्वधरोऽपि देशनाशक्तिमानपि यदि निकाचितकर्मन्नोगान्न मुक्तस्तदान्येषां का वार्तेति नंदिषणप्रबंधः षष्टीतमः ॥ ६ ॥ ॥ मूलम् ॥–कलुसीकन अ किट्टी-कन अ खयरीकन मलिगिन अ॥ कम्मेहिं एस जीवो । नाऊणवि मुन जेण ॥ ४५ ॥ व्याख्या-'कलुसीकन इति' कलुषीकृतः, र ॥२५॥ ૫૪ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy