________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो,
उपदेश- जोनृतं जलं यया पंकिलं नवति तथाऽयमपि जीवः कर्मरजोनिः कलुषीकृत इत्यर्थः, पुनर-
Ka यं जीवः कर्मनिः किट्टीकृतः, लोकन्नाषया ' लोहे काट वले तेम कटायेलो कीघोडे' 'ख॥४६॥ यरीकन इति' चलितरसमोदकवत्स्वन्तावांतरं प्रापित इत्यर्थः, पुनरय जीवः कर्मनिमलिनि
तो मलयुक्तवस्त्रवत्कर्मनिर्भानावरणीयादिनिरष्टन्निः, एतादृशो जीवः कृत इत्यर्थः, येन का. रणेनायं जीवो ज्ञात्वापि मुह्यति मोहं प्राप्नोति मूढो नवतीति यावत्. तत्कर्मण एवायं दोप इत्यर्थः ॥ ४ ॥
॥ मूलम् ॥-कम्मेहिं वजसारो-वमेहिं जननंदगोवि पनिबुझे ॥ सुबहुपि विसुरंतो । न तर अप्पखमं कानं ॥ ५० ॥ व्याख्या-कम्मेहिं इति ' बनसारोपमैर्वजसारसदृशैरतिकग्निनिकाचितैरिति यावत्, एतादृशैः कर्मनिः कृत्वा यदुनंदनोऽपि श्रीकृष्णोऽपि प्रतिबुझः कायिकसम्यक्त्वधारित्वेन जाग्रन् सन सुबहुमप्यतिघनमपि विसूरंतो इति' पश्चात्तापं कुर्वन् ‘न तर इति ' प्राकृतत्वान्न शशाक न समों बनून. किं कर्तुं ? आत्मकममात्महितं क्रियानुष्ठानादि कर्तुं विधातुं ॥ १० ॥
॥४२६॥
For Private And Personal