________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेशा-
क
मालाटी.
॥६॥
लाया बई मम मनः पदमपि गंतुं नोत्सहते, अतः कृपां विधाय मया साईमागम्यता; पु- नरहं त्वामत्रानेष्याम्यवश्यमिति श्रुत्वा बटुकः प्राह मम तु प्रत्यहं चक्रधरदेवपूजनं विधेयमस्ति, तत्कथं मया समागम्यते ?
अथ च निदैनव्रतधारिणो मम किं तत्रागमने प्रयोजनं ? कुमारेणोक्तं यद्यपि कार्य नास्ति तथापि ममोपरि कृपां विधायागंतव्यमिति कुमारोपरोधतस्तेन प्रतिपन्न, तेन साईमप्रतश्चचाल सः, मार्गे गवतः कुमारस्य बटुकेन साईमतीव प्रीतिर्जाता, कणमपि तदीयसंगं न मुंचति; तेन सहावस्थानमुबानं चलनं शयनं, शरीरबायावत् कणमपि तौ न निन्नौ जवतः, मुग्धजलयोरिव तयोमैत्र्यमनूत्. यमुक्तं-कीरेणात्मगता दकाय हि गुणा दत्ताः पु. रा तेऽखिलाः । दीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कशानौ हुतः ॥ गंतुं पावकमुन्मनस्तदन्नवद् दृष्ट्वा तु मित्रापदं । युक्तं तेन जलेन शाम्यति पुनमैत्री सतामीदृशी ॥१॥ एकदा कुमारः कथयति नो मित्र मदीयं मनो मम पार्श्वे नास्ति, तेनोक्तं क गतं ? कुमारेणोक्तं म. म वल्लनया कमलवत्या साई, तेनोक्तं सा कमलवती क गता? कुमारः प्राह मम मंदना
REATREATRE
॥ ६ ॥
For Private And Personal