________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेशा-
I ॥२॥
ग्यस्य गृदे कश्रमेतादृशं स्त्रीरत्नं तिष्टति ? मयैव देवविलुप्तचेतसा सा निष्कासिता, सा क मालाटी. गता नविष्यति ! बटुकेनोक्तं सा कीदृशी वर्तते ? यदर्भमेवं खेदं कुरुथ.
कुमारोऽपि साश्रुलोचनः कथयति. नो मित्र तदीया गुणाः कथमेकजिह्वया गणितुं शक्यंते ? सकलगुणनाजनं सा दयिता. अधुना तु तयाविना सर्वोऽपि संसारः शून्य एव. परं तु तव दर्शनेन ममाहादः समुत्पद्यते. तदा बटुकेनोक्तं नो सुंदर नैतावान् पश्चात्तापः कार्यो, यविधिना निर्मितं तत्को निवारयितुं शक्तः? यउक्तं-अघटितघटितानि घटयति । सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि घटयति । यानि पुमान्नैव चिंतयति ॥ १ !! अतः किमनेन बहुशोचकरणेनेत्युत्तरं दत्तवान. अथ बहुन्निदिनैः कुमारः सोमां पुरी प्राप, पुरुषो. नमोऽपि समहोत्सवः सन्मुखमागतः, महताडंबरेण जामाता नगरमानीतः, शुनलग्ने च स रत्नवतीकरपीमनं करोतिस्म. पुरुषोत्तमेन बहुगजाश्वादियौतकं दत्तं. श्वसुरदत्तावासे स्थितोऽसौ रत्नवत्या वैषयिकं सुखमनुन्नवन्नेकदा रात्रौ रत्नवत्या पृष्टः, नो प्राणनाथ ! सा कमलवती कीदृश्यनूत् ? या गतापि नवतां चिनं न मुंचति. अथ पुनर्मउहाहाश्रमागधंतोऽपि नवंतो.
॥३
॥
For Private And Personal