________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश
मालाटी.
॥३१॥
षड् दिनानि गतानि, अष्टमदिनभ्रांत्या सप्तमे दिने क्रोधमाधायाऽश्वमारुह्य गुरून् हंतुं याव- जबति, तदवसरे कश्चिदृो मालाकारो वृनीतिबाधया पीमितो रथ्यायां विष्टां कृत्वा पुष्पै. राबाद्य गतोऽस्ति, तदुपरि दत्तनृपाश्वचरणो निपतितः, समुचलनवस्करांशो नृपमुखे पतितः समुत्पन्नो विश्वासः, पश्चालितो दत्तनृपः, एकांतं ज्ञात्वा राजपुरुषैर्गृहीतो, जितशत्रुनृपश्च राज्ये स्थापितः, पश्चात्सामंतपुरुषैश्चिंतितं जीवन्नयं दुःखदायी नविष्यतीति ज्ञात्वा स लो हकोष्टिकायां क्षिप्तो, बहूनि दिनानि महत्कष्टमनुन्नवन् विलपन पूत्कारं कुर्वन् मृत्वा सप्तमनरकावनि प्राप. श्रीकालिकाचार्यास्तु चारित्राराधनेन स्वर्ग गताः, एवं साधुना प्राणां ते. पि मिथ्यानाषणं न विधेयमित्युपदेशः ॥ इति त्रिंशत्तमः संबंधः॥ ३०॥
॥ मूलम् ॥–फुपागम्मकहंतो । जहाठियं बोहिलानमुवहण ॥ जह नगवन वि. सालो । जरमरणमहोयही प्रासि ॥ ६ ॥ व्याख्या-'फुक इति ' स्फुटं प्रकटं सत्यार्थमः कश्रयन्नन्नाषमाणः सन् यथास्थितं सत्यं बोधिलाज़मागामिनि नवे धर्मप्राप्तिमुपहंति नाशयति, यथा नगवतः श्रीमहावीरस्य मरीचिन्नवे विशालो विस्तीणों जरामरणरूपो यो महो
॥२५१ ॥
For Private And Personal