________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
FE.
उपदेश- दधिर्महासमुशे विस्तीर्ण आसोहनूव; कोटाकोटीप्रमाणः संसारो वस्ति इत्यर्थः ॥६॥ अ-
Vत्र श्रीमहावीरपूर्वनवस्वरूपं निरूप्यते॥५२॥ प्रथमन्नवे पश्चिममहाविदेहे नयसारनामा कश्चिद्ग्रामाधिपतिः, सोऽन्यदा काष्टानयना
थै वनं गतो मध्याह्न नोजनायोपविष्टः, तदवसरे कश्चित्सार्थभ्रष्टो मुनिस्तत्रागतः, तं दृष्ट्वाडतीवसंतुष्टो नयसारो नावतस्तस्मै शुक्षाहारं दत्तवान्. आहारकरणानंतरं साधोर्मार्गदर्शनार्थ साई चलितो, योग्यं ज्ञात्वा साधुना देशनया तस्य सम्यक्त्वं प्रापितं, ततोऽसौ साधु नत्वा गृहं गतः, कालांतरे स सौधर्मे समुत्पन्नः ॥ इति छितीयो नवः ॥ ततश्च्युत्वा तृतीये नवे मरीचिनामा चक्रवर्तिसुतः समुत्पन्नः, श्रीप्रश्रमप्रभुदेशनां श्रुत्वा नोगांस्त्यक्त्वा स्थविरांतिके चारित्रं जग्राह. अधीतैकादशांगीको चारित्रं प्रपालयनेकवारमुष्णकाले तापादिपीमितश्चितयितुं लग्नः, चारित्रं मया तु दुष्पालनीयं, अतीवपुष्करोऽयं चारित्रधर्मो, न मया पालयितुं शक्यो, न चापि गृहे गमनं युक्तं, इति विचार्य तेनैको नवीनस्त्रिदंकिवेषो गृहीतः, यः कोऽपि धर्म पृथति तस्याग्रे स साधुधर्म प्रकाशयति, यः कोऽपि देशनाशक्त्या प्रतिबोधं प्रा.
॥२५२।।
For Private And Personal