________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥२५३॥
नोति तं नगवत्पार्चे प्रेषयति. श्चमनेके राजपुत्रास्तेन प्रतिबोधिताः, नगवता साई स वि- चरति; विहारं कुर्वन्नेकवारमयोध्यायां लगवान् समवसृतः, नरतः प्रभुवंदनार्थमागतो, देशनाते च पृत्रतिस्म. नगवनस्यां महत्यां पर्षदि कोऽपि नावी तीर्थंकरो वर्त्तते ? नगवतोक्तं त. वायं पुत्रो मरीचिनामा परिव्राजकवेषधारी अस्यां चतुर्विंशतिकायां चतुर्विंशतितमो वईमाननामा तीर्थकरो नावी; महाविदेहे मूकायां स प्रियमित्रनामा सार्वनौमो नविष्यति, नर. ते च प्रश्रमोऽयं त्रिपृष्टनामा वासुदेवः, इति पदक्ष्यं भुक्त्वा स चरमजिनो नविष्यतीति श्रुत्वा नरतस्त्रिःप्रदक्षिणीकृत्य मरीचिं नत्वा कश्रयतिस्म.
नो मरीचे संसारे यावान् लानस्तावांस्त्वयैव लब्धो, यतस्त्वं तीकरो नावी १ चक्रवर्ती २ वासुदेवश्च ३ अहं त्वदीयं परिव्राजवेषं नानमोदयामि, परं त्वमंतिमजिनो नविष्यसि, तेन त्वां वंदामीत्युक्त्वा नरते गते मरीचिस्त्रिपदीमास्फाल्य नृत्यन् वदतिस्म, यतोऽहं
पदत्रयमवाप्स्यामि, ततो मम कुलमुत्तममिति पुनः पुनः कुलमदकरणेन तेन नीचैर्गोत्रं ब8. पश्चात्प्रथमप्रत्नौ मोदं गते साधुनिः साई विहरतस्तस्य तनौ मांद्यं समुत्पन्नं, असंयत
॥२५३॥
For Private And Personal