________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी,
॥३॥
नादि तत्तदंग मार्गयत्यनिलपति मूढात्मा 'न वरमिति' केवलं 'मणंगुब इति' मदनः कं- दर्प एवात्र प्रतिकूलः शत्रुः, तशादेवायं जुगुप्सनीयमप्यतिरमणीय मन्यते इत्यर्थः ॥ए॥
॥ मूलम् ॥-सबगहाणं पत्नवो । महागहो सव्वदोसपायट्टी ॥ कामग्गहो पुरप्पा । जेपन्निनूयं जगं सवं ॥ १० ॥ व्याख्या-'सब इति ' सर्वेषां ग्रहाणामुन्मादानां प्रनव न त्पतिस्थानं, महाग्रहो महानुन्मादः, सर्वे दोषाः परस्त्रीगमनादयस्तेषां पायट्टी इति' प्रवर्गकः, एतादृशः कामगृहः कामसमुत्पन्नश्चित्तविन्रमः, कीदृशः? पुरात्मा पुष्ट इत्यर्थः, येन कामग्रहेण सर्व जगदाननूतं परानूतिमायत्तीकृतमिति यावत्. अतः कामग्रह एव पुस्त्याज्य इत्यर्थः ॥ १० ॥
॥ मूलम् ॥ जो सेव किं लह । श्रामं हारे बुब्बलो हो ॥ पवित्र वेमणुस्सं । उरकाणि अ अत्तदोसेणं ॥ ११ ॥ व्याख्या- जो सेव इति ' यस्तं कामं सेवते स किं लन्नते ? किं प्राप्नोतीत्याह-' थामं ति ' वीर्य हारयति, पुर्बलः वीणशरीरो नवति, अन च प्राप्नोति वैमनस्यं चित्तोगरूपं, च पुनर्घःखानि राजयक्ष्मादिरोगान प्राप्नोति 'अत्त
॥३
॥
For Private And Personal