________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो.
CA
उपदेश दिवसो मरणदिवसः ' मरियवं इति ' मर्तव्यं, तु अवश्येनैव ' सवेण इति ' सर्वैरपि जीवै.
S रित्यर्थः, आशा मनोरथास्तपा ये पाशास्तैः 'परो इति ' व्याप्तः परवश इत्यर्थः, एतादृ. ዘቶህን በ शो जीवो यद् हितं धर्मानुष्ठानादि, तन्न करोति, कीदृशो ? वध्यो मरणमुखे तिष्टन्नित्यर्थः.
॥ मूलम् ||-संऊरागजल बुब्बुयोवमिए । जीविए य जलबिंदुचंचले ॥ जुवणे य नईवेगसन्निने | पावजीव किमयं न बुलसि ॥ ॥ व्याख्या-' संझराग इति ' संध्यायां यो रागः पीतनीलादिः, जलेषु ये बुहुदाः सिबुकास्तरुपमा यस्य, तदेतादृशं जीवित प्राणिनां वर्तते; पुनः कीदृशं जीवितं ? जलबिंः कुशाग्रस्थितपानीयविस्तचंचलं चपलं, अथ च
यौवनं नदीवेगेन सन्निनं सहशं वर्तते, तथापि हे पापजीव 'किमयं इति ' जीवितयौवनासद्यस्थिरं ज्ञात्वा किमु न प्रतिबोधं प्राप्नोषि? ॥॥
!! मूलम् ।।-जं जं नऊ असुश् । लजिक कुणिऊमेयंति ॥ तं तं मग्ग अंगं । नवरि मणंगुल पडिकूलो ॥ ए ॥ व्याख्या-'जं जं इति ' यद् यद् ज्ञायतेऽशुचि अपवित्रं, से येनांगेन दृष्टेन लज्ज्यते, यदंगं 'कुचणिजमिति' जुगुप्सनीयं 'एयंति' एतत्स्त्रीणां जघर
9
॥३३॥
५०
For Private And Personal