SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश ॥३ए। दोसणं इति ' आत्मनो दोषणाऽपराधेनेति. ॥ ११ ॥ मालाट. ॥ मूलम् ॥-जद कच्छुलो कच्छं । कंडुयमाणो दुहं मुण सुरकं ।। मोहानरा मणुस्सा । तह कामसुई सुहं बिंति ॥ १२ ॥ व्याख्या-'जह इति ' यथा कछुलः 'कंडुयमाणो इति' नखाँग्रेविलिखन 'उहं इति' दुःखं यदुत्पद्यते तत्सुखमिति मन्यते. 'तहे. ति' तथा मोहेनाऽातुरा विह्वला मनुष्या विकृतरुधिरपुरुषवत् कामःखं विषयसेवनरूपं . खं सुखमिति कृत्वा मन्यते इत्यर्थः ॥ १२ ॥ ॥ मूलम् ॥–विसयविसं हालाहलं । विसयविसं नक्कडं पियंताणं ॥ विसयविसानंपि. व । विसयविसविसूश्या हो ॥ १३ ॥ व्याख्या-'विसय इति' विषयाः शब्दादयस्त विषं संयमजीवितविनाशित्वात, कीदृशं ? हालाहलं तत्कालमारकविषतुल्यं, विशदमुज्ज्वलं) शुभ्रं वा विषं कामसेवनारूपं, कीदृशं? नत्कटं कालकूटतुल्यं - पियंताणं ति ' तषिं पि. ॥३ ॥ बतां सतां प्राणिनां, विषय विषादन्निसेवितात् 'नंपिव इति ' बह्वाहारादजीर्णमिव विषयविषस्याऽतिविशूचिकाऽजीर्ण नवति, तदाऽनंतानि मरणान्यवाप्नोतीत्यर्थः ।। १३ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy