________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
नपदेश-
1 ॥३६॥
दूब
S018
॥ मूलम् ॥-एवं तु पंचहिं आसवेहिं । रयमायणिनु अणुसमयं ॥ चनईदुहपरेतं । अणुप रियर्सेति संसारे ॥ १४ ॥ व्याख्या-' एवंतु इति' एवमनेन प्रकारेण तु पुनः ‘पंचहिं आसवेहि इति' पंचन्निरिंइियैः प्राणातिपातादिन्निा, रजः पापकर्मरूपं आयणितु - ति' आदाय गृहीत्वा 'अणुसमयं इति' प्रतिसमयं चतसृणां गतीनां नारकादिकानां यानि मुखानि, तेषां 'पेरंतं इति' पर्यंत यावत् 'अणुपरियति इति' भ्रमंति संसारमध्ये ॥१॥
॥मूलम् ॥-सवगई परकंदे । काहिंति अतए अकयपुना ॥ जे य न सुगंति धम्मर । सोकग य जे पमायति ॥ १५ ॥ व्याख्या- सवगई इति' सर्वासु गतिषु प्रस्पंदाः पराघर्तरूपा भ्रमणानीति यावत्. 'काहिंति ' करिष्यति. कस्मिन् अनंतके अंतरहितेऽत्सिंसारे इत्यर्थः, के करिष्यति ? अकृतपुण्याः, च पुनर्ये प्राणिनो धर्म ऽर्गतिप्रपतत्प्राणिनां धारणरूपं जिननाषितं न शृएवंति, च पुनः श्रुत्वापि धर्म निशम्यापि ये प्रमाद्यंति प्रमादमाचरंति, ते नंतवारं चतुर्गतिपरावर्तान कुर्वतीत्यर्थः ॥ १५ ॥
पणुसिठा य बहुविद । मिदिठीय जे नरा अहमा ॥ बनिकाश्यक
RECERESTHA
॥३६॥
गमतम
For Private And Personal