________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश
मालाटी.
लंकारहारः संजातः, धन्योऽयं सुरराजराजमहितः श्रीजंबूनामा मुनि-स्तारुण्येऽपि पवित्र- रूपकलितो यो निर्जिगाय स्मरं ॥ त्यक्त्वा मोहनिबंधनं निजवधूसंबंधमत्यादरा-न्मुक्तिस्त्रीवरसंगमोजवसुखं लेने मुदा शाश्वतं ॥ १॥ एवं जंबूसदृशाः कणनंगुरं विषयसुखं त्यक्त्वा शाश्वत एव सुखे रमंते, तत्प्रत्ययेन प्रनवसदृशा अपि सुलन्नबोधिनः संसारांबुधिपारगान वंतीति सप्तत्रिंशत्तमगाश्रया संबंधो ज्ञेयः ॥ इति श्रीजंबकुमारचरित्रं संपूर्ण ॥
॥ मूलम् ।।-दीसंति परमघोरावि । पवरधम्मप्पन्नावपडिबुज्ञ ॥ जह सो चिला पु. तो । पझिबुझे सुसुमागाए ॥ ३० ॥ व्याख्या-दीसंति इति ' दीसंति नाम दृश्यते परमघोरावि प्रवररोऽध्यानयुक्ता अपि बहवः प्राणिनः प्रवरो विशिष्टो यो धर्मप्रनावस्तेन प्रतिबुझाः प्रतिबोधं प्राप्ताः, अईममाहात्म्याध्यपगतमिथ्यात्वनिज्ञ एवंनूता जाताः, जह यथा स प्रसिइश्चिलातीपुत्रनामा रौकर्मकर्ता धनावहश्रेष्टिनो दासीदारकः प्रतिबोधं प्राप्तः 'सुसुमाणाएं ' सुसुमानामकन्या, तस्या झाते नदाहरणे दृष्टांते ॥ इति समासार्थः ॥३॥ विस्तरस्तु कथानकगम्यः, स चेचं तत्र किंचिचिलातीपुत्रपूर्वनवस्वरूपं-दितिप्रतिष्टितन
॥१४॥
For Private And Personal