________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटो,
उपदेश- थुरायामागतो. तत्रापि जयसिंहनाना वणिक पुवेण साई तयोमैत्री जाता, जयसिंहस्याप्ये-
JAR काऽर्णिकानाम्नी नगिनी वर्तते, साऽतीवरूपवती. एकवारं जयसिंहकुमारेण स्वन्नगिन्या अ॥३६५॥ र्णिकायाः कथितं, त्वमद्य सरसां रसवतीं कुरु ? यतो मदीयसुहृदौ कामदेवदेवदत्तनामाना
वत्र नोजनं करिष्यतः, तदाऽणिकया सरसा रसवती निष्पादिता; पश्चान्नोजनवेलायां ते त्रयोऽपि सुहृद एकनाजने नोजनं कर्तुं निविष्टाः, अर्णिकया नोजनं परिवेषितं, पश्चादग्रतः स्थिता स्वकीयवस्त्रांचलेन वातं करोति. तावत्तस्याः करकंकणरणत्कारं, स्तनोदरकटिप्रदेशं, नयनवदनयोर्विलसितं च दृष्ट्वा देवदत्तः कामातुरो जातः, घृतनाजनांतः प्रतिबिंबितमर्णिकाकन्यारूपं विलोक्य सोऽतीवकामरागपरवशो जातः, नोजनं तस्य विषरूपं जातं, किमपि तेन न नदितं, सत्वरमुचितश्च.
हितीयदिवसे स्वकीयातिप्रायो मित्रकामदेवपार्श्वत्तेन जयसिंहस्य ज्ञापितः, तदा ज- यसिंहेनोक्तं मित्रेयं नगिनी ममातीववल्लना, यूयं तु परदेशिनः, कथमेतस्या वियोगः सद्यस ते? ततो य इमां पाणिगृहीतां कृत्वा मदीयगृह एव स्थास्यति तस्येमां समर्पयिष्यामि. त
॥ ३६५॥
For Private And Personal