________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश- तयति, हाहा मदीयरुधिरेण जलजीवानां विराधना जायते, इत्याद्यनित्यन्नावनां नावयन्मालाटी.
YA घातिकर्मक्षयतः स केवलज्ञानमासाद्य मोके गतः, तत्र देवैर्महिमा चक्रे. लोकैतिं, यो ग-2 ॥३६॥ गायां म्रियते स मोक्षमाप्नोति, तत्स्थाने प्रयागनाम्ना तीर्थस्थापना कृता. ॥ इति त्रिपंचाश
तमः संबंधः॥ ५३॥
॥ मूलम् ॥-जो अविकलं तवं सं-जमं च साहू करिज पञ्चावि ॥ अनियसु अव सो निगमठमचिरेण सादे ॥१॥ व्याख्या-'जो अविकलमिति, यः साधुर विकलं सं.
पूर्ण तपो हादशन्नेदं, संयम सर्वजीवरक्षारूपं सप्तदशन्नेदं ‘करिजाति' करोति, पश्चादपि - वृक्षवस्थायामपि, यो यौवने विषयासक्तोंतकालेऽपि धर्म करोतीत्यर्थः, स वृक्षवस्थायां ध.
मकारकः पुमानऽर्णिकासुत इव अर्णिकाचार्य श्व निजकं स्वकीयमर्थ परलोकार्थसाधनस्वरूपमचिरेण स्तोककालेन साधयति ॥ १॥ अत्र पूर्वोक्तादवशिष्टोऽर्णिकापुत्रसंबंधः कथ्यते
॥३६॥ नत्तरमथुरायां नगर्यो कस्यापि व्यवहारिणः पुत्रौ कामदेवदेवदत्तनामानौ परिवसतः, परस्परमुत्नयोरतीवमैत्री, तावन्यदा स्वकीयमातृपितृणामनुज्ञां गृहीत्वा व्यापारार्थ दक्षिणमा
For Private And Personal