SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३६३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir लायाः पुष्पचूलायाः शुभध्यानतः केवलमुत्पन्नं, तथापि साडादाराद्यानीय समर्पयति तत्रैकवारं मेघे वर्षति सत्यपि निहां गृहीत्वाऽागता पुष्पचूला, गुरुनिरुक्तं दे वत्से किं करोषि ? एकतावददमेकस्थानवासी, द्वितीयं साध्व्यादानीताहारग्रहणं, पुनर्मेघे वर्षति यदाहारमानीय ममार्पयसि तत्किं नव्यं करोषि ? पुष्पचूलयोक्तं स्वामिन्नचित्तोऽयं मेघः, गुरुनिरुक्तं तत्तु यः केवली भवेत्स एव जानाति, तदा तयोक्तं स्वामिन जवतां प्रसादतस्तद् ज्ञानं ममाप्यस्ति. तत् श्रुत्वा प्राचार्यः पश्चात्तापं कर्त्तुं लमः, धिगस्तु मां यत्केवली आशातितः, श्वं खेदं कुर्वन् स मिथ्याडुष्कृतं दत्तवान् साध्वी कथयति स्वामिन् कथं खेदं प्राप्नुथ ? यूयमपि गंगानदीत्ततः केवलं प्राप्य मोक्षं गमिष्यथ तत् श्रुत्वा गुरवो गंगायां समागत्य नावमा स्थिताः तावत्कोऽपि पूर्वजववैरी देवः समागत्य यस्मिन् पार्श्वे गुरव स्तिष्टंति, तत्पार्श्व निमकरोति तदा गुरवो नौमध्यभागे स्थिताः, तदा समग्रापि नौर्बुमितुं लग्ना, तदा'नार्यलोकतं यदेतद्यतिनिमित्तं सर्वेषामपि मरणं भविष्यतीति विचिंत्य गृहीत्वा जलमध्ये तिः, तावद्देवनागत्य त्रिशूलं घृतं तेन विद्धोऽर्शिकापुत्र प्राचार्यः पतडुधिरं दृष्ट्वा मनसि चिं For Private And Personal मालाटा. ॥ ३६३ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy