________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥३६॥
कीदृशं? तैरुक्तं हे राजन् वरनोजनवरवसनपरिधानवलन्नजनसंयोगवरांगनाविलसितादीनि स्वर्गसुखानि. रायोक्तं यानि मया स्वप्ने दृष्टानि स्वर्गसौख्यानि, तेषामसंख्यातमपि नाग- मेतानि नाहति. पश्चादर्णिकापुत्रमाहूय पृष्टं, तैः स्वप्नदृष्टसदृशान्येव सुखानि कथितानि. राझ्या पृष्टमेतादृशानि सुखानि कथं प्राप्यं ते ? गुरुन्निरुक्तं यतिधर्मपालनेन. तत्सर्वं धर्मस्वरूपं ज्ञात्वा वैराग्यमादाय पुष्पचूला चारित्रग्रहणार्थ पत्युराज्ञां मार्गयामास.
राजा जगाद त्वं ममातीवल्लन्ना, त्वहिरहं सोढुं न शक्रोमि. अतो दीदाग्रहणाझा कधं समर्पयामि ? राझ्या बहुन्निरुपदेशैर्वासितस्तदा राज्ञोक्तं, यदि दीक्षां गृहीत्वाऽत्रैव तिष्टसि, मदीयगृहे च निदां गृह्णासि, तदाहं तव दीक्षाज्ञां समर्पयामि. राझ्यापि तत्प्रतिपनं. प. श्चात्तयाऽर्णिकापुत्राचार्यसमीपे चारित्रं गृहीत, तत्रैव च तिष्टति, राझो गृहे शुआं निक्षां च गृह्णाति, शुई चारित्रधर्म पालयति. एकदाऽर्णिकापुत्राचार्येणापतंतं हादशवार्षिकं पुर्निदं शा. त्वा सर्वयतयः प्रतिदिशं प्रेषिताः, स्वयं च गंतुमसमर्थत्वेन तत्रैव स्थिताः, पुष्पचूला साध्वी आहाराद्यानीय गुरवे समर्पयति, पितुरिव गुरोः सपर्यों करोति. एवं प्रतिदिनं गुरुन्नक्तिपराय
॥३६॥
For Private And Personal