________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटो.
नपदेश- यामीति चिंतयित्वा पुष्पचूलाया निजपुच्या रात्रौ स्वप्नमध्ये नरकसंबंधीनि खानि दर्शि-
तानि. तानि दृष्ट्वा नयभ्रांता राझी प्रनाते राझोऽग्रे कथयामास. राजापि नरकस्वरूपपृचार्थे योगिप्रमुखाऽन्यदर्शनिनः समाकारयामास. पृष्टं नरकस्वरूपं, तैरुक्तं हे राजन् शोकवियोगरोगाऽनोगपारवश्यादीनि नरकःखानि झेयानि. पुष्पचूलयोक्तं यानि मया स्वप्ने दृष्टानि न. रकःखानि, तानि तु निनानि; पश्चादर्णिकापुत्रमाचार्यमाकार्य राज्ञा पृष्टं स्वामिन कीदृशानि नरकदुःखानि ? आचार्येण यादृशं स्वप्नमध्ये दृष्टं राझ्या, तादृशमेवोक्तं. तत् श्रुत्वाऽाश्च. यवती राझी कथयामास, हे स्वामिन् नवनिरप्येतादृशं स्वप्नं किं दृष्टं ? यन्मत्स्वप्नदृष्टसहशान्येव पुःखानि नवनिरुक्तानि. आचार्येणोक्तमस्मान्तिः स्वप्नं तु न दृष्टं, परमागमवचनप्रामाण्याद् ज्ञायते. रायोक्तं केन कर्मणैतादृशानि फुःखानि प्राप्यं ते ? गुरवः कथयति पं.
चाश्रवसेवनया कामक्रोधप्रमुखपापाचरणेन नरकदुःखं लग्नंते प्राणिनः, इत्यादि कथयित्वा * गुरवः स्वस्थानं गताः, पुनरपि हितीयदिवसे मातृजीवेन देवेन स्वप्नमध्ये सुरसौख्यानि द
शितानि. प्रनाते तत्रैव तया राज्ञोऽग्रे निरूपितं; राज्ञाप्यन्ययूयिकानाढूय पृष्टं, यत्स्वर्गसुखं
॥३६१॥
For Private And Personal