________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी,
उपदेश- मात्रमपि न तिष्टतः, तद् दृष्ट्वा पित्रा चिंतितं, एतौ पुत्रपुत्रीयुग्मजातौ परस्परं स्नेहवंती,
Jo यद्यन्यत्र पुत्रीमुक्षाहयिष्यामि तदैतयोः स्नेहनंगो नविष्यति, तत अनयोरेव परस्परं पाणि॥३६॥ ग्रहणसंबंधो नवतु ? येन तयोर्वियोगो न नवति, इति विचिंत्य नगरलोकानाड्य राज्ञा पृष्टं,
कथयत यूयं यदंतःपुरसमुन्नवं रत्नं स्वेचया को योजयितुं समर्थः? इति राझोक्तं श्रुत्वा तदाशयमजानन्निः प्रधानपुरुषैरुक्तं नो राजन् यत्संसारे रत्नमुत्पद्यते, तदप्यन्येन योजयितुं राजा समर्थो नवति, तर्हि किमंतःपुरसमुन्नव रत्नं ! इति बलेन तेषामनुज्ञां गृहीत्वांतःपुरपुरध्रीनिवार्यमाणोऽपि राजा ब्रातृनगिन्योः पाणिग्रहणं कारयामास; तन्महदसमंजसं दृष्ट्वा पु. पवती माता वैराग्यतौ दीक्षां गृहीत्वा तपस्तप्त्वा कालं कृत्वा देवत्वेनोत्पन्ना.
पश्चात्पुष्पकेतुराजापि परलोकं प्राप्तः, पुष्पचूलकुमारो राजा जातः, परिणीता पुष्पचू. ला नागनी पट्टराझी कृता, तया साई विषयसुखमुप जानोऽसौ बहुकालमतिवाहयामास. एतदवसेरे मातृजीवेन देवेनाऽवधिज्ञानतोऽवलोकितं, स्नेहः समुत्पन्नः, मनसि चिंतितं चेमौ मदीयपूर्वनवसंबंधिनौ पुत्रीपुत्रौ एतादृशं पापकर्म कृत्वा नरकं गमिष्यतस्ततोऽमू प्रतिबोध
॥३६०॥
For Private And Personal