________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
1134211
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मिति वैराग्यमापन्नैस्तैश्चारित्रं गृहीतं, सर्वेऽपि सङ्गतिगामिनो जाताः, एवं सुशिष्या जवांतरेऽप्युपकारकारिणो जवंति ॥ इत्यंगारमर्द्दकाचार्यस्य द्विपंचाशत्तमः संबंधः ॥ ५२ ॥
॥ मूत्रम् ॥ - संसारवंचणां नवि । गांति संसारसूरा जीवा ॥ सुमि गएणवि के । बुति पुप्फचूलावा ॥ ७० ॥ व्याख्या -' संसार इति ' संसारमध्ये वंचनां नैव गणयति, विषयासक्ता विषयमेव सारं गणयंति, न तु संसारवंचनामित्यर्थः, के गएणयंति ? संसारशूकरा जीवाः, संमाररूपजलगर्भायां शूकरसदृशाः, एतादृशा जीवाः केचिल्लघुकर्माणश्च स्वनगतेनापि स्वप्नमध्ये दृष्टेनापि नरकादिस्वरूपेण प्रतिबोधं प्राप्नुवंति का इव ? यथा पुष्पचूलानाम्नी राशी स्वप्नमध्ये नरकादिस्वरूपं दृष्ट्वा प्रतिबोधं प्रापत्, एतादृशा अपि केचित्रवंति. ॥ ॥ ७० ॥ अत्र कथानकं
पुष्पननानि नगरे पुष्पकेतुर्नामा नराधिपः, तस्य पुष्पवती पट्टराज्ञी, एकदा तया - पत्ययुग्मं प्रसूतं तन्मध्ये पुत्रस्य पुष्पचूल इति नाम दत्तं पुत्र्याश्च पुष्पचूला इति नाम दतं क्रमेण यौवनं प्राप्तौ, सर्वकलाकुशलौ जातौ परस्परं तयोरतीवस्नेहः, एकैकं विना दल
For Private And Personal
मालाटा.
1130011