________________
Shri Mahavir Jain Aradhana Kendra
चपदेश
॥ ३५८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
चार्योऽन्योऽस्ति
तस्त्यज्यतामिति श्रुत्वा तैर्गणाद्वहिः कृतो रुश्देवः, पश्चात्पंचशतसंख्याः शिष्या निरतिचार संयमाः प्रांते समाधिना मृत्वा देवत्वेनोत्पन्नाः, ततश्च्युत्वा वसंत पुरे नगरे दिलीपराको गृहे पंचशतपुत्रत्वेनोत्पन्नाः, यौवनं प्राप्ताः, एकवारं ते पंचशतसंख्या राजपुत्रा गजपुरे नगरे कनकध्वजराजपुत्री स्वयंवरमुपागताः, तदवसरेंगार मईकाचार्यजीवः संसारे परिभ्रमन्नुष्ट्रत्वेनोत्पन्नः सोऽपि तत्रागतोऽस्ति.
नारारोपले गाढं शब्दं कुर्वतं तमुष्ट्रं वीक्ष्य तेषां मनसि कारुण्यमुत्पन्नं, विलोकते तं वराकं गाउँ जाराक्रांतं शब्दायमानं, किमनेन पूर्वजवेऽशुनं कृतं जविष्यतीति पुनः पुनश्चिं तयतां तेषां पंचशतराजपुत्राणां जातिस्मरणमुत्पन्नं; दृष्टं पूर्वजवस्वरूपं, ज्ञातमदो पूर्वजवसंबंधी अस्माकमनव्यो गुरुरुष्ट्रत्वेनोत्पन्नोऽस्ति, विचित्रा कर्मणां गतिः, यद्यनेन ज्ञानं प्राप्यापि श्रद्धां विना विफलीकृतं, तदैतादृशीमवस्थां प्राप्तः पुनरनंतानि जन्ममरणानि करियतीति कयित्वा स तेषां पार्श्वत्तैर्मोचितः पश्चात्पंचशतैरपि राजपुत्रैरदोऽनित्योऽयं संसारः, सृतं चिरपरिचितैः किंपाकफलोपमैर्विषयसुखैः, धिगिमां कुंजरकर्णोपमां राज्यलक्ष्मी
For Private And Personal
मालाटी.
॥ ३५८ ॥