________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
नपदेशनार्थः, विस्तरतस्तत्संबंधः कथानकगम्यः ॥ ५ ॥ अत्र कथानकं
मालाट. जंबूहीपे महाविदेहे पुष्कलावतीविजये पुंडरीकियां महानगी महापद्मो राजा, तद्॥ ॥ गृहे पद्मावती राज्ञ), तत्कुदिसमुन्नवौ पुंडरीककंडरीकनामानौ हौ पुत्रौ. तन्मध्ये पुंगरीकं
राज्येऽधिरोप्य, कंडरीकं च यौवराज्ये संस्थाप्य महापद्मन चारित्रं गृहीतं, स्थविराणां पार्थे । क्रमेण स चारित्राराधनतः केवलमवाप्य मुक्तिं गतः, पश्चात्पुमरीको नृपोऽन्यदा राज्यं पालयन स्थविरांतिके धर्म शुश्राव. श्रुत्वा हावपि भ्रातरौ प्रतिबुझे. गृहमागत्य पुंडरीको वृना. ता कमरीकं कथयतिस्म, हे बंधो गृहाणेदं राज्यं, प्रजां च प्रजावत्पालय ? अहं स्थविरांतिके चारित्रं गृहीष्यामि. तत् श्रुत्वा लघीयसा कंझरीकेणोक्तं हे भ्रातः किं कार्य मम राज्ये. न? पित्रा तव राज्यं समर्पितमतस्त्वमेवेदं भुंदव ? अहं स्थविरांतिके चारित्रं गृहीष्यामि, इति कथयित्वा वृहत्रातरमापृचय तेन चारित्रं गृहीतं, एकादशांगीधारकश्च जातः, क्रमेण स्थ- ॥ ४२ ॥
विरैः साई विचरतोऽरसविरसाहारं कुर्वतस्तस्य शरीरे महांतो रोगाः समुत्पन्नाः, स्थविरैः ॐ साई स एकदा पुंडरीकिण्यां समागतः, पुंगरीको राजा वंदनार्थमागतः, स्थविराणां पार्थे ।
For Private And Personal