________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी,
॥४
॥
देशनां श्रुत्वा पश्चात्स्वातरं कंकरीकं वंदतेस्म, तहरीरे रोगोत्पत्तिं विज्ञाय तेन स स्वयान- शालायां रहितः, शुषधैश्च स तस्य भ्रातुश्चिकित्सां कारयति, क्रमाच स नीरोगी जातः, तदा स्थविरैः पुंमरीकनृपो विहारार्थ याचितः, परं कंझरीकसाधुमिष्टान्नपानमूर्वितो नृपांतिके विहाराज्ञां न मार्गयति. तदा घुमरीकनृपः स्थविरानन्निवंद्य स्वत्रातुः प्रशंसां करोतिस्म. ध. न्यस्त्वं कृतपुण्यस्त्वं कृतार्थस्त्वं, लब्धं त्वया सुमानुष्यजन्मजीवितफलं; यतश्चारित्रं गृहीत्वा त्वं तपःसंयममाराधयसि, अधन्योऽहमकृतपुण्योऽहं, यतो राज्ये मूर्वितोऽस्मीति स्तुतिपथं नीतोऽपि कंडरीकमुनिन सम्यग्मनसि रंज; परं लज्जया स नृपाझा गृहीत्वा स्थविरैः साई विजहार, वर्षाणामेकसहस्रं यावच्चारित्रमनुपाल्य लग्नपरिणामो जातः, एकाक्येव गुर्वाज्ञां विनास पुमरीकियां समागतः, नृपभुवनसमीपेऽशोकवाटिकायामशोकवृताधस्तादुपकरणानि वृक्षशाखायां स्थापयित्वा धर्मनाश्चिंतातुरः स्थितोऽस्ति. तदवसरे राझो धात्रीमात्रा स दृष्टः, तया समागत्य पुंडरीकनृपाग्रे सर्व तत्स्वरूपं कश्रितं.
पश्चाज्ञज्ञापि तत्रागत्य तं दृष्ट्वा तदन्निप्रायो ज्ञातः, एकांते च पृष्टं भ्रातर्भवतः किं नो
॥४॥
For Private And Personal