________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
उपदेश- हिजघनं । मुहुर्निचं रूपं कविजनविशेषैर्गुरु कृतं ॥१॥ पुनरपि-वरं ज्वलदयःस्तंन्न-प-
रिरंनो विधीयते ॥ न पुनर्नरकधार-रामाजघनसेवनं ॥ १॥ एकेन स्त्रीसंजोगेन बहुजीवो१TE पघातः, यमुक्तं-मेहुणसनारूढो । नवलरकं हणेश सुहुमजीवाणं ॥ तित्रयरेहिं नणियं । स
द्दहियत्वं पयनेणं ॥ १ ॥ अहो अनंतवारमुपनुक्ता अपि विषया न तृप्तिं जनयंति, यमुक्तंअवश्यं यातारश्चिरतरमुषित्वापि विषया। वियोगे को नेदस्त्यजति न जनो यत्स्वयममून् ॥ व्रजंतः स्वातंत्र्यादतुलपरितापाय मनसः । स्वयं त्यक्ता ह्यते शिवसुखमनं तं विदधति ॥ १॥ अतो नोगिन्नोगोपमान विषयांस्त्यक्त्वा शीलालंकारेणालंकुरु सुन्नगमिदं वपुः, पुनःप्रापोऽयं नरनवो धर्मविना हारितः, सर्वेषां कार्याणामुत्तमं धर्मकार्य. यउक्तं न धम्मकजा परमहि कजं । न पाणिहिंसा परमं अकऊं ॥ न पेमरागा परमछि बंधो । न बोहिलाना परमहि लान्नो ॥ १ ॥ इत्याद्युपदेशदानेन वालितमानसा सैवं वदतिस्म. हे कंदर्पविदारक शा- सनोद्योतकारक मिथ्यात्वनिवारक धन्योऽसि त्वं, लब्धं त्वयैव सुजन्मजीवितफलं, अहमधन्या यया बहुशश्चालितोऽपि त्वं न चलितः, कृपां विधाय मां समुहर सम्यक्त्वदानेनेति स्थू
॥१७॥
For Private And Personal