________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश
॥१३॥
लिनशंतिके सम्यक्त्वोच्चारपूर्वकं सा झादशव्रतधारिका श्राविका जाता. राजप्रेषितं नरं
मु मालाटी. तवा वचसापि नान्यमावर्जयामीति नोगप्रत्याख्यानं तया कृतं. जीवाजीवादितत्वानिशा. यिका जाता. एवं तां प्रतिबोध्य चतुर्मासपारणके स श्रीसंनूतिविजयाचार्यपार्श्वे समागतः, तेऽपि पूर्व त्रयः समागताः, गुरुणा प्रत्येकं पुष्करकारक इत्येकवारं कथनेन ते सन्मानिताः, स्यूलिनश्स्तु वारत्रंय दुष्करदुष्करपुष्करकारककथनेन बह्वादरेण सन्मानितः ।
तदा सिंहगुहावासिनो मनसि मत्सरः समुदनूत, पश्यत गुरुविवेकं ! यदस्माकं क्षुनृड्बाधितानामप्येकवारं दुष्करकारक इति कथितं, पम्रसन्नोजिनो मोहनालयवासिनस्तु वार. त्रयं पुष्करपुष्करपुष्करकारक इति कश्रितमिति मनसि स मत्सरं दधार, एतस्मिन्नवसरे ए. कदा नंदनृपाझया कोऽपि रथकारः कोशाया मंदिरमागतो, गवादस्थितेन तेन बाणसंधान-थ विद्ययाम्रफललुंबिका समानीता स्वकीयकला दर्शिता च; तदा कोशयापि स्वांगणे सर्षपपुं- ॥१॥३॥ जं कृत्वा तदुपरि सूचिकां मुक्त्वा तपरि च पुष्पं निधाय नृत्यं विहितं. रथकारश्चमत्कृति-ॐ मवाप्य वदतिस्म कग्निमेतत्. तदा कोशयोक्तं-न उक्करं अंबयलुंबितोमणं । न उक्करं
सिर
For Private And Personal