________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
उपदेश- रसवनच्चिाए ॥ तं दुक्करं तं च महाणुनावं । जं सोमुणी पमयवगंमि वुलो ॥१॥ गि-
रौ गुहायां विजने वनांतरे । वासं अयंतो वशिनः सहस्रशः ॥ हम्र्येऽतिरम्ये युवतीजनांति. ॥१॥E के । वशी स एकः शकमालनंदनः ॥ २॥ योऽनौ प्रविष्टोऽपि हि नैव दग्ध-उन्नो न ख
जाग्रकृतप्रचारः॥ कृष्णाहिरंधेऽप्युषितो न दष्टो। नाक्तोंगनागारनिवास्यहो यः ॥ ३॥ वेश्या रागवती सदा तदनुगा पन्नीरसैोजन । शुभ्रं धाम मनोहरं वपुरदो नव्यो वयःसंगमः ॥ कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरा-तं वंदे युवतीप्रबोधकुशलं श्रीस्थूलन्नई मुनि ॥ ४ ॥ रे काम वामनयना तव मुख्यमस्त्रं । वीरा वसंतपिकपंचमचंमुख्याः ॥ त्व सेवका हरिविरंचिमहेश्वराया। हा हा हताश मुनिनापि कथं हतस्त्वं ॥ ५ ॥ श्रीनंदिषेणरश्रनेमिमुनीश्वराई-बुद्ध्या त्वया मदन रे मुनिरेष दृष्टः ॥ ज्ञातं न नेमिमुनिजंबुसुदर्शनानां तुर्यो नविष्यति निहत्य रणांगणे मां ॥६॥ श्रीनेमितोऽपि शकमालसुतं विचार्य । मन्यामहे वयममुं नटमेकमेव ॥ देवोऽर्गिमधिरुह्य जिगाय मोहं । यन्मोहनालयमयं तु वशी प्रविश्य ॥ ७॥
॥१९॥
For Private And Personal