________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
उपदेश- ॥ मूलम् ।।-मासिगोवि अवमाण-वंचणा ते परस्त न करंति ॥ सुहउरकगिरण- मालाटी.
। साढू न अहिवगंन्नीरा ॥ ७० ॥ व्याख्या-'माणंसिणो इति' इंशदिन्निर्मानिताःसं॥०॥ तोऽपि, परस्याऽपराधकारिणोऽपि अमाने वंचनां ते प्रसिक्षाः साधवो न कुर्वति. सुखं पुण्य
कर्म, दुःखं पापकर्म, तयोगिरण, इति बेदनार्थ साधवो यतय नदधिरिव गंजीरा नवंति ॥
॥ मूलम् ॥-मना निहुअसहावा । हासदव विवजिया विगहमुक्का ॥ असमंजसमबहुअं । न नणंति अपुलिया साहू ॥ ए ॥ व्याख्या- मना इति' सुकुमाला अहंकाररहिताः, निनृतस्वन्नावाः शांतस्वन्नावाः, हासः सामान्येन हसनं, दवं परेषामाकर रणं, तान्यां वर्जिताः ‘विगहमुक्का इति' विकथा देशराजन्नक्तस्त्रीकथास्तान्यो मुक्ताः, ए.
तादृशा असमंजसमसंबहमतिबहुकमतिप्रचुरं साधवोऽपृष्टाः संतो न नरांति न जल्पंति, पृ. अष्टा अपि कीदृशं जल्पंतीत्याह ॥ उए ।
॥ ॥ ॥ मूलम् ॥–महुरं निनणं श्रीवं । कज्जावमिश्र अगवियमतुळ ॥ पुत्विं मए संकलिअं। नणंति जं धम्मसंजुत्तं ॥ ७० ॥ व्याख्या—'महुरं इति' मधुरं मिष्टं परेषां हर्षोत्पादकं,
For Private And Personal