SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटी. ॥२०॥ निपुणं चातुर्यसहितं, 'थोवंति ' स्वल्पं, कार्ये आपतितं कार्ये सति जल्पति, गवरहितमतु- छ तुकारादिरहितं, पूर्व नाषणात्प्रश्रम, मत्या बुद्ध्या संकलितं विचारितं, एतादृशं महापुरुषा वचनं नणंति कश्रयंति; यत् धर्मसंयुक्त तत्कयंति; नान्यदित्यर्थः ॥ ७० ॥ ॥ मूलम् ॥-सठिंबाससहस्सा । तिसत्तखुनोदएण धोएण || अणुचिन्नं तामलिणा। अन्नाणतवुनि अप्पफलो ॥ १ ॥ व्याख्या-'सडिं इति ' षष्टिवर्षसहस्राणि यावत् प्रतिदिनं षष्टषष्टपारणके त्रिसप्तकृत्व एकविंशतिवारान् ‘नदएण धोएणत्ति' नदकेन प्रक्षालिते. नाऽाहारेण तामलिनाम्ना तापसेन अनुचीर्गमाचरितं तपःकष्टं विहितमित्यर्थः, अज्ञानतपइ. ति हेतोस्तस्याऽस्पं फलं संजातं, यद्येतादृशं तपो दयायुक्तमकरिष्यत्तदा मुक्तिरूपं फलमन्नविष्यदित्यर्थः, अतो जिनाझया तपः प्रमाणं ॥ १ ॥ अत्र तामलिसंबंधो यथा___तामलिप्त्यां महापुर्यां तामलिनामा श्रेष्टी परिवसतिस्म, तेनैकदा स्वपुत्रे गृहनारमा. रोप्य वैराग्यपरायणेन तापसी दीक्षा गृहीता, नापकंठे तिष्टति, प्रतिदिनं षष्टषष्टानंतरं पा. रणं करोति. पारणकदिने यदाहारमानयति, तमेकविंशतिवारानदीजलेन प्रक्षाल्य नीरसीक ॥२०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy