________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश
मालाटी.
॥२०॥
निपुणं चातुर्यसहितं, 'थोवंति ' स्वल्पं, कार्ये आपतितं कार्ये सति जल्पति, गवरहितमतु- छ तुकारादिरहितं, पूर्व नाषणात्प्रश्रम, मत्या बुद्ध्या संकलितं विचारितं, एतादृशं महापुरुषा वचनं नणंति कश्रयंति; यत् धर्मसंयुक्त तत्कयंति; नान्यदित्यर्थः ॥ ७० ॥
॥ मूलम् ॥-सठिंबाससहस्सा । तिसत्तखुनोदएण धोएण || अणुचिन्नं तामलिणा। अन्नाणतवुनि अप्पफलो ॥ १ ॥ व्याख्या-'सडिं इति ' षष्टिवर्षसहस्राणि यावत् प्रतिदिनं षष्टषष्टपारणके त्रिसप्तकृत्व एकविंशतिवारान् ‘नदएण धोएणत्ति' नदकेन प्रक्षालिते. नाऽाहारेण तामलिनाम्ना तापसेन अनुचीर्गमाचरितं तपःकष्टं विहितमित्यर्थः, अज्ञानतपइ. ति हेतोस्तस्याऽस्पं फलं संजातं, यद्येतादृशं तपो दयायुक्तमकरिष्यत्तदा मुक्तिरूपं फलमन्नविष्यदित्यर्थः, अतो जिनाझया तपः प्रमाणं ॥ १ ॥ अत्र तामलिसंबंधो यथा___तामलिप्त्यां महापुर्यां तामलिनामा श्रेष्टी परिवसतिस्म, तेनैकदा स्वपुत्रे गृहनारमा.
रोप्य वैराग्यपरायणेन तापसी दीक्षा गृहीता, नापकंठे तिष्टति, प्रतिदिनं षष्टषष्टानंतरं पा. रणं करोति. पारणकदिने यदाहारमानयति, तमेकविंशतिवारानदीजलेन प्रक्षाल्य नीरसीक
॥२०॥
For Private And Personal