________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ११० ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्यजयति पुनः पष्टं करोति एवं षष्टिवर्षसहस्राणि यावत्स दुष्करमज्ञानतपः कृतवान्, प्रांत च तेनानशनं कृतं तस्मिन्नवसरे बलिचंचाराजधानी वास्तव्या असुराः समागत्य तं शद्धिं दर्शयित्वा विज्ञपयंतिस्म, स्वामिन्निदानं कृत्वा यूयमस्माकं स्वामिनो जवत ? वयं निःस्वामिकाः स्मः, इति वारत्रयं कथितेऽपि तेषां वचनं तेन नांगीकृतं निदानं च न कृतं. अ. उपकपायित्वेन कष्टप्रज्ञावतः कालं कृत्वा स ईशानदेवलोके इंइत्वेनोत्पन्नः, सम्यक्त्वं च लब्धं, अतो ज्ञानतप एव मोक्कारणं, स्तोकमपि तपो दयादानयुक्तं विधेयं, न तु तामलिवदज्ञानहिंसास दितमित्युपदेशः, द्वाविंशतितमोऽयं संबंधः ॥
|| मूलम् ॥ बज्जीवकायवहगा । हिंसगसलाई नवसंति पुगो || सुबहुपि तव किलेसो । बालतवस्ती अप्पफलो || २ || व्याख्या -' बज्जीवेति ' पस्मां जीवकायानां वधका हिंसाकारकाः, पुनर्ये हिंसकशास्त्राण्युपदिशंति, लोकानामग्रे हिंसाप्ररूपकाणि शास्त्राणि प्रकाशयति एतादृशानां बालतपस्विनां सुबहरपि अतिप्रचुरोऽपि तपः क्लेशोऽल्पफलो नवति, तो हिंसात्यागेनैव तपसो महत्फलमित्यर्थः ॥ ८२ ॥
For Private And Personal
मालाटी.
॥ २१ ॥