________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
उपदेश- ॥ मूलम् ||-परियचंति य सवं । जहठियं अवितहं असंदिई ॥ तो जिरावयणविहि-
पन्नू । सहति बहुअस्त बहुआई ॥ ३ ॥ व्याख्या-'परियछंति इति ' जानंति, ये साधवो ॥११॥ नवंति ते सर्व जीवाऽजीवादिपदार्थसमुहं यथास्थितं सत्यमवितथं यथा नवति तथा. असं
दिग्धं संदेहरहितं, तो इति तस्माजिनवचन विधिज्ञाः सिहांतमार्गझातारः साधवः सहते तितिदंते ' बहुअस्सत्ति' बहुसामान्यलोकस्य 'बहुआ इत्ति ' बहूनि दुर्वचनादीनि, तेषां तपो महते फलाय नवतीत्यर्थः ॥ ३ ॥
॥ मूलम् ॥-जो जस्स व हियए । सो तं गवे सुंदरसहावं ॥ बग्घी गवं जणणी । नदं सोमं च मने ॥ ४ ॥ व्याख्या-'जो जस्सेति' यो यस्य हृदये चिने वर्तते,
स पुमांस्तं हृदयस्थितं सुंदरस्वन्नावं 'गवेति' मन्यते. अत्र दृष्टांतमाह-व्याघ्रजननी मा*ता स्वकीय शावं सुतं व्याघ्रं अन्नश्मपि नई मन्यते; असौम्यमपि सौम्यं मन्यते; तदज्ञा- न्यपि स्वकीयमझानतपः सम्यगेव जानातीत्यर्थः ॥ ५॥
॥ मूलम् ॥-मणिकणगरयणधण-पूरिश्रमि लवणंमि सालिनदोवि ॥ अन्नोवि किर म.
॥२१॥
For Private And Personal