________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
नपदेश दीयं बांधवं कथं मृत कश्रयसीति तं मारणार्थ धावितः, देवोऽदृश्यीनूतः, पुनरपि झितीय-
3. वारं पर्वतशीलायां कमलं वपंतं तं दृष्ट्वा रामेणोक्तं, नो मूर्ख ! कथं शीलायां कमलो ॥६॥ मः संन्नवति? देवेनोक्तं यदि त्वदीयो मृतबंधुरुवाय त्वां भ्रातरिति कथयिष्यति तदाऽत्रापि
कमलोजमो नविष्यति. श्चमुक्तेऽपि मोहवशतो वातरं मृत न जानाति, एवं षण्मासान यावत्रांतः, पश्चाबरीरं विनष्टं ज्ञात्वा मुक्तं, सिदार्थ देवेन तरीरं समुझे क्षिप्तं. पश्चाबहु विलपन् बलदेवः श्रीनेमिनाथप्रेषितचारणर्षीश्वरेणागत्य बोधितो, वैराग्यपरायणेन तेन चारणमुनिसमीपे चारित्रं गृहीतं. अत्युग्रं तपः समाचरनेकवारं मासपणपारणके स आहारार्थ समागबन्नेकया कूपकंगस्थितया वामब्रुवा दृष्टः, तद्रूपमोहितया तया घटनांत्या पुत्रकंठे पाशो निहितः, तद् दृष्ट्वा बलसाधुनोक्तं नो मुग्धे किमाचरसि? मोहपरवशा पुत्रं मारयसि, साधुना चिंतितं धिग्मदीयं रूपं ! अतः परं मम नगरागमनं न श्रेयः, वनवास एव वरं ।
इत्यनिग्रहं गृहीत्वा स तुंगिकागिरौ स्थितः, यदा पारणके कोऽपि सार्थः काष्टार्थी वा तत्रागवति, स च शुमानमर्पयति चेत्तदा स आहारं करोति; नो चेत्तपोवृदिः, श्वं तपस्यत
॥९॥
For Private And Personal