________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
1124 11
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ति; एवमुक्ते गतो जराकुमारः, पश्चादायुःप्रांते कृष्णस्य क्रोधः समुत्पन्नः, मनसि च चिंतितवान, अहो ! विलोकयत ? अहं षष्ट्यधिकशतत्त्रय संग्रामकारको महाबलवानेतादृशमपि मांजरासूनुर्बाणेन दत्वा कुशलेन गतः, एवं दुर्ध्यानवशतो मृत्वा स तृतीयं नरकं गतः ।
तदवसरे जलं गृहीत्वा रामोऽपि तत्रागतः, पीतांबरं प्राद जो बंधो मया त्वदर्थं शीतलं जलमानीतं, नहाय तज्जलं पिबेत्युक्तोऽपि स न जल्पति रामेण चिंतितं जलानयनार्थं गतस्य मे बहुवेला लग्ना, श्रतोऽयं मम बांधवः क्रुद्धो विलोक्यते, अतः सम्यगेनं कामयामीति संचिंत्य स तच्चरणयोर्निपत्य विज्ञपयतिस्म, जो बंधो कोऽयं क्रोधावसरः ? अस्यां महाटव्यामावामेकाकिनौ तिष्टाः, त्वं समुत्तिष्ठेति पुनः पुनरुक्तेऽपि यदा स न जल्पति, तदा मोह
तो मृतमप्यमृतं तं ज्ञात्वा स्वस्कंधे समारोप्य चलितः, यतः संसारे वस्तुत्रयमधिकं वनेते. यडुक्तं - तीर्थकराणां शाम्यत्वं । सपत्नीवैरमेव च ॥ वासुदेवबलस्नेहः । सर्वेभ्योऽप्यधिकं मतं ॥ १ ॥ एवं मृतं स्वबांधवं स्कंधे धारयन् तत्सेवां कुर्वनेकदा सिदार्थनाम्ना देवेनागत्य यंत्रमध्ये वालुकापीडननिदर्शनेन बोधितोऽपि स न बुधः प्रत्युत खमुत्पाट्य म
For Private And Personal
मालाटी,
॥ २५ला