________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
॥३६१॥
उपदेश- स्तस्याऽनेका लब्धयः समुत्पन्नाः, देशनया चाऽनेकान् व्याघ्रसिंहादीन स बोधयतिस्म. सि- Jहार्थदेवोऽपि तत्सेवायां तिष्टति; तवैको मृगोऽतीवनको तद्देशनया प्रतिबुदः साधुसेवामह
निशं करोति; वने च भ्रमति. यत्र कुत्रापि चाहारयोगं जानाति, तच्छुईि संझया साधवे निवेदयति. साधुरपि तं पुरतः कृत्वा तत्र गति. एवमेकदा कोऽपि रथकारो वनमागतो मह. तीमाईचिन्नां वृक्षशाखां मुक्त्वा रसवती निष्पादितवान्. मृगोऽप्यग्रतः स्थितः सन शुलनावनां नावयन्नस्ति. तदवसरेऽबिन्ना तरुशाखा त्रुटित्वा वयाणामुपरि समकालं पतिता.कालं कृत्वा ते पंचमे स्वर्गे देवत्वेनोत्पन्नाः, तपःकारकस्तु बलसाधुः, साहाय्यदाता रथकारः, अनुमोदनाकारको मृगः, एतैस्त्रिनिरपि समानफलमवाप्तं. अतोऽयं धर्मः कृतोऽपि कारितोऽ. प्यनुमोदितोऽपि च समानफलदायको नवतीति धर्म एवोद्यमो विधेय इत्युपदेशः ।। इति घात्रिंशत्तमः संबंधः॥ ३२ ॥
॥ मूलम् ॥-जंतं कयं पुरा पू-रणेण अश्क्क रं चिरं कालं ।। जा तं दयावरे इह । करिंतु तो सफलियं इंतं ॥ ॥ व्याख्या-'जं तं कयं इति' पुरा पूर्वं यत्तपः पूरणेन
॥२६१।।
For Private And Personal