________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ २६२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
पूरनाना तापसेन कृतं प्रतिपुष्करमतिकर्कशं चिरं कालं बहुकालं यावत्, यदि तत्तपा दयापरो दयायुक्तः सन् इहास्मिन् संसारेऽकरिष्यत् ' तो इति ' तर्हि सफलमनविष्यत्; इदं तु तपो बहुतरमपि ज्ञानदोषेण तु फलप्राप्त्या निष्फलमेव जातमित्यर्थः ॥ ॥ प्रत्रकथा
विंध्याचलपार्श्वे पेढालनाम्नि ग्रामे पूरणनामा श्रेष्टी परिवसति, स एकदा वैराग्यमापन्नः स्वपुत्रं स्वपदे संस्थाप्य तामलिवत्तापसीं दीक्षां जग्राह पष्टषष्टपारणकं करोति. पारण के चतुको पात्रमादाय परिमितगृहेषु निक्षार्थ जमति यदि प्रथमखंडेऽन्नादि पतति तदा स पकिन्यो ददाति द्वितीयखं पतितं मत्स्यादित्यः समर्पयति, तृतीयखं पतितं स्थलचरेभ्यः, चतुर्थखं पतितं च स्वात्मना भुंक्ते. इवमत्युग्रं द्वादशवर्षाणि यावदज्ञानतपो विधायकमासि क्या संलेखनया कालं कृत्वा स चमरचंचायां राजधान्यां चमरेंशे जातः, यद्येतत्तपःकष्टं स दयासहितकरिष्यत्तदा बहुफलमन्नविष्यदित्यतो ज्ञानयुक्तमेव तपो विधेयमित्युपदेशः इति त्रयस्त्रिंशत्तमः संबंधः ॥ ३३ ॥
॥ मूलम् ॥ - कारनीश्रावासे । सुहुअरं नक्रमेण जश्वं ॥ जह ते संगमरा ।
For Private And Personal
मालाटी.
॥ २६२ ॥