SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥२६३॥ सपामिहेरा तया अासि ॥ १० ॥ व्याख्या--' कारण इति ' कारणेन रोगवा ईक्यादिना ए कस्थानस्थायिनमपि सुष्टुतरमतिशयेन गाढमुद्यमेन सर्वायासेन 'जश्अवंति' चारित्रविषये यतनीय; यथा ते चारित्रविषये यतनावंत एकस्थानवासिनः संगमस्थविरनामान आचार्याः, तया इति ' तदा ‘सपाडिहेरा इति ' देवसान्निध्यान्माहात्म्यवंत आसन् ॥ १० ॥ ॥ मूलम् ॥-एगंतनीयावासी । घरसरणाश्सु जर ममत्तंपि ॥ कह न पमिहंति कलि-कलुसरोसदोसाण आवाए ॥ ११ ॥ व्याख्या-'एगंत इति ' रोगादिकारणं विनैकां ते. न नित्याडवासी नित्यमेकांतस्थानवासी 'घरसरणासुत्ति ' गृहसज्जीकरणादिषु यदि मम | त्वमपि वहति धारयति, तर्हि स कथं न पतिष्यति ? कुत्र ? कलिः कलहः, कलुषो मलिनाचरणं, रोषः क्रोधः, एतेषां दोषाः, तेषामापदि स पुमान् कथं न पतिष्यतीति संबंधः ॥११॥ ॥ मूलम् ||-अविकचिकण जीवे । कुत्तो घरसरणगुत्तिसंठप्पं ॥ अविकनियाय तं त- ह। पमिश्रा असंजयाण पदे ॥ १२ ॥ व्याख्या-'अविकत्तिकण इति' अहत्वा जीवान प्राशिनः ‘कनो इति ' कुतः ‘घरसरणत्ति ' गृहसंमार्जनं 'गुनिसंतप्पंति' गृहस्य परितो र २६३ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy