________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥३०॥
धेय इत्युपदेशः ॥ ६ ॥
॥ मूलम् ॥-मिण गोगसंगुलीहिं । गणेहि वा दंतचक्कलाई से ॥ इति नणिकणं । कजं तु तएव जाणंति ॥ ए ॥ व्याख्या-'मिण इति ' हे शिष्य! अंगुलैः कृत्वा गोणसं सर्पविशेष · मिणत्ति ' मापय ? वाऽश्रवा · से इति ' तस्य ' दंतचक्कलाति ' दंतस्थानानि गणय ? सुशिष्यास्तगुरुवचनमिबंति, 'तहत्ति ' इति नणित्वांगीकुति, ' त एवत्ति' ते गुरव एव जानंति, शिष्यैर्विलंबो न विधेय इत्यर्थः ॥ ४ ॥
॥ मूलम् ॥–कारणविक कया । सेनं कायं वयंति आयरिया ॥ तं तह सदहिवं । नवियत्वं कारणेण तहिं ॥ एप । व्याख्या-कारणविदः कारणज्ञातार एतादृशा गुरवः क| दाचित्कस्मिंश्चित्काले काकं श्वेतवर्ण वदंति कथयंति, शिष्या विलोकयत ? कीदृशोऽयं श्वेतः काक इति वदंति. तवचनं तथा तथैव 'सद्दहियवं इति ' माननीयं. ' तहिं इति ' तत्र के नापि कारणेन नवितव्यं, कारणं विना नैवाचार्या वदंतीत्यर्थः । ए॥
॥ मूलम् ॥ जो गिल गुरुवयणं । ननंतं नावन विसुक्ष्मणो ॥ नसहमिव पिजंतं ।
॥३॥
For Private And Personal