________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ३७४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
' संपत्तं इति ' प्राप्तं, अधन्योऽकृतपुण्यः प्रार्थयन् तं निधिं वांबन् 'जह इति ' यथा जनो लोकः ' निरुत्तप्पो इति ' निरुद्यमी जवति, तन्निधानग्रहणार्थं बलिविधानं न करोतीत्यर्थः, इह लोकमध्ये तथा नाशयति हस्तगतं निधानमित्यर्थः, प्रत्येकबुद्दलक्ष्मीं प्रतिवन्न, तपःसंयमादिबलिविधिमकुर्वन्मोक्षरूपं निधानं नाशयतीत्यर्थः ॥ ८१ ॥
॥ मूलम् ॥ - सो गई सुकुमालिश्राए । तद ससगनसगनइलीन | ताव न वीससिश्रवं । सेठ्ठीघम्मिन जाव || २ || व्याख्या -' सोकण इति ' सुकुमालिकाया गतिमवस्थां श्रुत्वा ' तह इति ' तथा ससकनसकनाम्नोईयोः साध्वोर्भगिन्याः संबंधं श्रुत्वा, तात्पर्यतं न विश्वसितव्यं, विषयरागादीनां विश्वासो न कर्त्तव्य इत्यर्थः, श्वेतान्युज्ज्वलानि अस्थीनि रुधिरमांस विवर्जितत्वेन यस्याऽसावेतादृशो धार्मिको धर्मस्वजावो यावद्भवति तावत्पर्थतमित्यर्थः, एतावता कोऽर्थः ? शरीररुधिरामिषे शुक्ले भवतः, अस्थीनि श्वेतानि जाताधर्म साधुना विषयादीनां विश्वासो न कर्त्तव्य इत्यर्थः ॥ ८२ ॥ अत्र सुकुमालिकायाः संबंधो निरूप्यते
For Private And Personal
मालाटी.
॥ ३७४ ॥