SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३७५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वसंत पुरे सिंहसेनो नृपस्तस्य सिंहलानाम्नी राज्ञी, तत्कुद्दिसमुत्पन्नौ शशकनसकना - मानौ दौ पुत्रौ दावपि तौ सहस्रयोद्धारौ, तयोरेका सुकुमालिका नाम्नी जगिनी, साऽतीव - रूपवती, एकदा कस्याऽप्याचार्यस्याऽनुपमरसाममृतसमां देशनां श्रुत्वा शशकनसकाच्यां चारित्रं गृहीतं, क्रमेण तौ गीतार्थौ जातौ पश्चादागत्य ताभ्यां स्वनगिनी सुकुमालिका प्र तिबोधिता; तयापि चारित्रं गृहीतं. साध्वीनां समीपे च मुक्ता सा षष्टाष्टमाद्यातापनाविशेपितं तपः कुर्वती स्वकीयरूपदर्प दलयतिस्म तथापि तडूपमोहिता अनेके कामिनः पुरुषा - स्तत्रागत्य सन्मुखं तिष्टंति, तया सार्द्धं विषयाशंसां च कुर्वेति; क्षणमात्रमपि तदीयं संगं मुंचति तद् ज्ञात्वा साध्वीनिः सोपाश्रयमध्ये एव रक्षिता; तथापि कामिनः पुरुषास्तडूपमोहिता नृपाश्रयद्वारे समागत्य तिष्टंति, तदीयमुखावलोकनलालसा उन्मत्तवनमंति, तत्साध्वनिर्गुरवे निवेदितं, स्वामिन् एतत्सुकुमालिकायाश्चारित्रमस्माभिः पालयितुमशक्यं, यतो बहवस्तरुणाः कामसेवार्थिनः समागत्योपच्वं कुर्वेति तेऽस्माभिः कथं वारयितुं शक्याः ? त दा गुरुजिः सुकुमालिकाया बांधवौ शशकनसकावाहूय जणितं, जो वत्सौ गवतं ? स्वन For Private And Personal मालाटा. ॥ ३७५ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy