________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी,
॥३६॥
गिन्याश्च रक्षां कुरुतं ?
एतस्याः शीलपालनसाहाय्ये महान लानः, एतरुवाक्यं श्रुत्वा हावपि भ्रातरौ तस्या रहां कर्तुं लग्नौ, एक उपाश्रयधारे तिष्टति, वितीयश्च निझार्थं व्रजति, एकवारं तैस्तरुणैः साईयुईजायमानं विलोक्य सुकुमालिकया चिंतितं धिगस्तु मदीयं रूपं यतो मदीयबांधवौ मन्निमित्तं स्वाध्यायध्यानाध्ययनादि मुक्त्वा क्लेशं सहेते, ततोऽहमनशनं विधाय यदर्थमेते का. मिनस्तप्यते तरीरं व्युत्सृजामि, इति स्वयमेव विचार्य तयाऽनशनं गृहीतं. म्लानपुष्पमिव म्लानीनूता की शरीरा जाता. तस्मादेकवारं श्वासरोधेन मूळमापना, बातृभ्यां मृतेति झात्वा' ग्रामावहिर्वननूमौ परिष्टापिता, ग्राममध्ये समागतौ, पश्चाचीतलेन वायुना सचेतनीकता नबिता सा प्रतिदिशं विलोकितुं लग्ना; तदवसरे तत्समीपे कश्चित् सार्थवाहः समागतस्तदीयलोका जलंधनगृहणार्थ वने मंति, तैर्वनदेवतासदृशं तस्या रूपं विलोक्य सा गृही. ता, सार्थवाहाय समर्पिता, तेनापि तैलाभ्यंगनपूर्वकं सजीकृता, पथ्यनोजनादिना नवयौवना कृता, पश्चात्तपमोहितेन सार्थवाहेनोक्तं नो सुन्नगे पुरुषनोगं विना न चैवं तवेदं शरीरं
॥३६॥
For Private And Personal