________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ३७३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
माता ? सर्वोऽप्ययं स्वार्थरसिकः, कोऽपि न कस्यापि वल्लनः, इत्याद्यनित्यतां चिंतयंती घा तिकर्मकयतः केवलमासाद्यांतर्मुहूर्ते सा मोक्षं गता; प्रथमंसिद्ध इति कथयित्वा तवरीरं देवैः क्षीरसमुद्दे हितं; एवमनेन दृष्टांतेन केचिदति, तपःसंयमाद्यनुष्ठानं विना यथा मरुदेवी सिा, तथा वयमपि मोक्षं गमिष्याम इत्यालंबनं गृह्णति, एतदालंबनं विवेक निर्न ग्रामि ति भावः ॥ इति मरुदेवी संबंधः पंचपंचाशत्तमः ॥ ५५ ॥
॥ मूलम् ॥ किंपि कर्हिपि कयाई । एगे लड़ी हिं केहिं निमित्तेहिं ॥ पत्तेयबुलाना | हवंति अबेरयनूया || ८० ॥ व्याख्या -' किंपि इति किमपि वृपनादि वस्तु दृष्ट्वा 'कहिंपि ' कस्मिन्नपि क्षेत्रे, कदाचित्कस्मिन्नपि काले, एके केचन पुरुषाः, लब्ध्या आवरणकर्मक्षयोपशमेन, कैश्चिदपि निमित्तैः, जीर्णवृषना दिवस्तुदर्शननिमित्तैः, प्रत्येकबुदानां लानाः सम्यग्दर्शनचारित्रादिलाना जवंति आश्चर्यभूतास्तदालंबनं न ग्राह्यमिति भावः ॥ ८० ॥
|| मूलम् || - निहिसंपत्तमन्नो । पडिंतो जह जो निरुत्तपो || इद नासर तह प -बुल तो ॥ ८१ ॥ व्याख्या - ' निहि इति ' रत्नसुवर्णादिनृतं निधिं निधानं
For Private And Personal
मालाटा.
॥ ३७३ ॥